Declension table of ?mṛtkarmasampanna

Deva

MasculineSingularDualPlural
Nominativemṛtkarmasampannaḥ mṛtkarmasampannau mṛtkarmasampannāḥ
Vocativemṛtkarmasampanna mṛtkarmasampannau mṛtkarmasampannāḥ
Accusativemṛtkarmasampannam mṛtkarmasampannau mṛtkarmasampannān
Instrumentalmṛtkarmasampannena mṛtkarmasampannābhyām mṛtkarmasampannaiḥ mṛtkarmasampannebhiḥ
Dativemṛtkarmasampannāya mṛtkarmasampannābhyām mṛtkarmasampannebhyaḥ
Ablativemṛtkarmasampannāt mṛtkarmasampannābhyām mṛtkarmasampannebhyaḥ
Genitivemṛtkarmasampannasya mṛtkarmasampannayoḥ mṛtkarmasampannānām
Locativemṛtkarmasampanne mṛtkarmasampannayoḥ mṛtkarmasampanneṣu

Compound mṛtkarmasampanna -

Adverb -mṛtkarmasampannam -mṛtkarmasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria