Declension table of ?mṛtkarman

Deva

NeuterSingularDualPlural
Nominativemṛtkarma mṛtkarmaṇī mṛtkarmāṇi
Vocativemṛtkarman mṛtkarma mṛtkarmaṇī mṛtkarmāṇi
Accusativemṛtkarma mṛtkarmaṇī mṛtkarmāṇi
Instrumentalmṛtkarmaṇā mṛtkarmabhyām mṛtkarmabhiḥ
Dativemṛtkarmaṇe mṛtkarmabhyām mṛtkarmabhyaḥ
Ablativemṛtkarmaṇaḥ mṛtkarmabhyām mṛtkarmabhyaḥ
Genitivemṛtkarmaṇaḥ mṛtkarmaṇoḥ mṛtkarmaṇām
Locativemṛtkarmaṇi mṛtkarmaṇoḥ mṛtkarmasu

Compound mṛtkarma -

Adverb -mṛtkarma -mṛtkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria