Declension table of ?mṛtkṣāra

Deva

NeuterSingularDualPlural
Nominativemṛtkṣāram mṛtkṣāre mṛtkṣārāṇi
Vocativemṛtkṣāra mṛtkṣāre mṛtkṣārāṇi
Accusativemṛtkṣāram mṛtkṣāre mṛtkṣārāṇi
Instrumentalmṛtkṣāreṇa mṛtkṣārābhyām mṛtkṣāraiḥ
Dativemṛtkṣārāya mṛtkṣārābhyām mṛtkṣārebhyaḥ
Ablativemṛtkṣārāt mṛtkṣārābhyām mṛtkṣārebhyaḥ
Genitivemṛtkṣārasya mṛtkṣārayoḥ mṛtkṣārāṇām
Locativemṛtkṣāre mṛtkṣārayoḥ mṛtkṣāreṣu

Compound mṛtkṣāra -

Adverb -mṛtkṣāram -mṛtkṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria