Declension table of ?mṛtisādhanā

Deva

FeminineSingularDualPlural
Nominativemṛtisādhanā mṛtisādhane mṛtisādhanāḥ
Vocativemṛtisādhane mṛtisādhane mṛtisādhanāḥ
Accusativemṛtisādhanām mṛtisādhane mṛtisādhanāḥ
Instrumentalmṛtisādhanayā mṛtisādhanābhyām mṛtisādhanābhiḥ
Dativemṛtisādhanāyai mṛtisādhanābhyām mṛtisādhanābhyaḥ
Ablativemṛtisādhanāyāḥ mṛtisādhanābhyām mṛtisādhanābhyaḥ
Genitivemṛtisādhanāyāḥ mṛtisādhanayoḥ mṛtisādhanānām
Locativemṛtisādhanāyām mṛtisādhanayoḥ mṛtisādhanāsu

Adverb -mṛtisādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria