Declension table of ?mṛtisādhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mṛtisādhanam | mṛtisādhane | mṛtisādhanāni |
Vocative | mṛtisādhana | mṛtisādhane | mṛtisādhanāni |
Accusative | mṛtisādhanam | mṛtisādhane | mṛtisādhanāni |
Instrumental | mṛtisādhanena | mṛtisādhanābhyām | mṛtisādhanaiḥ |
Dative | mṛtisādhanāya | mṛtisādhanābhyām | mṛtisādhanebhyaḥ |
Ablative | mṛtisādhanāt | mṛtisādhanābhyām | mṛtisādhanebhyaḥ |
Genitive | mṛtisādhanasya | mṛtisādhanayoḥ | mṛtisādhanānām |
Locative | mṛtisādhane | mṛtisādhanayoḥ | mṛtisādhaneṣu |