Declension table of ?mṛtisādhana

Deva

NeuterSingularDualPlural
Nominativemṛtisādhanam mṛtisādhane mṛtisādhanāni
Vocativemṛtisādhana mṛtisādhane mṛtisādhanāni
Accusativemṛtisādhanam mṛtisādhane mṛtisādhanāni
Instrumentalmṛtisādhanena mṛtisādhanābhyām mṛtisādhanaiḥ
Dativemṛtisādhanāya mṛtisādhanābhyām mṛtisādhanebhyaḥ
Ablativemṛtisādhanāt mṛtisādhanābhyām mṛtisādhanebhyaḥ
Genitivemṛtisādhanasya mṛtisādhanayoḥ mṛtisādhanānām
Locativemṛtisādhane mṛtisādhanayoḥ mṛtisādhaneṣu

Compound mṛtisādhana -

Adverb -mṛtisādhanam -mṛtisādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria