Declension table of ?mṛtaśabda

Deva

MasculineSingularDualPlural
Nominativemṛtaśabdaḥ mṛtaśabdau mṛtaśabdāḥ
Vocativemṛtaśabda mṛtaśabdau mṛtaśabdāḥ
Accusativemṛtaśabdam mṛtaśabdau mṛtaśabdān
Instrumentalmṛtaśabdena mṛtaśabdābhyām mṛtaśabdaiḥ mṛtaśabdebhiḥ
Dativemṛtaśabdāya mṛtaśabdābhyām mṛtaśabdebhyaḥ
Ablativemṛtaśabdāt mṛtaśabdābhyām mṛtaśabdebhyaḥ
Genitivemṛtaśabdasya mṛtaśabdayoḥ mṛtaśabdānām
Locativemṛtaśabde mṛtaśabdayoḥ mṛtaśabdeṣu

Compound mṛtaśabda -

Adverb -mṛtaśabdam -mṛtaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria