Declension table of ?mṛtavāsara

Deva

MasculineSingularDualPlural
Nominativemṛtavāsaraḥ mṛtavāsarau mṛtavāsarāḥ
Vocativemṛtavāsara mṛtavāsarau mṛtavāsarāḥ
Accusativemṛtavāsaram mṛtavāsarau mṛtavāsarān
Instrumentalmṛtavāsareṇa mṛtavāsarābhyām mṛtavāsaraiḥ mṛtavāsarebhiḥ
Dativemṛtavāsarāya mṛtavāsarābhyām mṛtavāsarebhyaḥ
Ablativemṛtavāsarāt mṛtavāsarābhyām mṛtavāsarebhyaḥ
Genitivemṛtavāsarasya mṛtavāsarayoḥ mṛtavāsarāṇām
Locativemṛtavāsare mṛtavāsarayoḥ mṛtavāsareṣu

Compound mṛtavāsara -

Adverb -mṛtavāsaram -mṛtavāsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria