Declension table of ?mṛtasnāta

Deva

MasculineSingularDualPlural
Nominativemṛtasnātaḥ mṛtasnātau mṛtasnātāḥ
Vocativemṛtasnāta mṛtasnātau mṛtasnātāḥ
Accusativemṛtasnātam mṛtasnātau mṛtasnātān
Instrumentalmṛtasnātena mṛtasnātābhyām mṛtasnātaiḥ mṛtasnātebhiḥ
Dativemṛtasnātāya mṛtasnātābhyām mṛtasnātebhyaḥ
Ablativemṛtasnātāt mṛtasnātābhyām mṛtasnātebhyaḥ
Genitivemṛtasnātasya mṛtasnātayoḥ mṛtasnātānām
Locativemṛtasnāte mṛtasnātayoḥ mṛtasnāteṣu

Compound mṛtasnāta -

Adverb -mṛtasnātam -mṛtasnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria