Declension table of ?mṛtasaṃskāra

Deva

MasculineSingularDualPlural
Nominativemṛtasaṃskāraḥ mṛtasaṃskārau mṛtasaṃskārāḥ
Vocativemṛtasaṃskāra mṛtasaṃskārau mṛtasaṃskārāḥ
Accusativemṛtasaṃskāram mṛtasaṃskārau mṛtasaṃskārān
Instrumentalmṛtasaṃskāreṇa mṛtasaṃskārābhyām mṛtasaṃskāraiḥ mṛtasaṃskārebhiḥ
Dativemṛtasaṃskārāya mṛtasaṃskārābhyām mṛtasaṃskārebhyaḥ
Ablativemṛtasaṃskārāt mṛtasaṃskārābhyām mṛtasaṃskārebhyaḥ
Genitivemṛtasaṃskārasya mṛtasaṃskārayoḥ mṛtasaṃskārāṇām
Locativemṛtasaṃskāre mṛtasaṃskārayoḥ mṛtasaṃskāreṣu

Compound mṛtasaṃskāra -

Adverb -mṛtasaṃskāram -mṛtasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria