Declension table of ?mṛtasañjīvinī

Deva

FeminineSingularDualPlural
Nominativemṛtasañjīvinī mṛtasañjīvinyau mṛtasañjīvinyaḥ
Vocativemṛtasañjīvini mṛtasañjīvinyau mṛtasañjīvinyaḥ
Accusativemṛtasañjīvinīm mṛtasañjīvinyau mṛtasañjīvinīḥ
Instrumentalmṛtasañjīvinyā mṛtasañjīvinībhyām mṛtasañjīvinībhiḥ
Dativemṛtasañjīvinyai mṛtasañjīvinībhyām mṛtasañjīvinībhyaḥ
Ablativemṛtasañjīvinyāḥ mṛtasañjīvinībhyām mṛtasañjīvinībhyaḥ
Genitivemṛtasañjīvinyāḥ mṛtasañjīvinyoḥ mṛtasañjīvinīnām
Locativemṛtasañjīvinyām mṛtasañjīvinyoḥ mṛtasañjīvinīṣu

Compound mṛtasañjīvini - mṛtasañjīvinī -

Adverb -mṛtasañjīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria