Declension table of ?mṛtasañjīvin

Deva

NeuterSingularDualPlural
Nominativemṛtasañjīvi mṛtasañjīvinī mṛtasañjīvīni
Vocativemṛtasañjīvin mṛtasañjīvi mṛtasañjīvinī mṛtasañjīvīni
Accusativemṛtasañjīvi mṛtasañjīvinī mṛtasañjīvīni
Instrumentalmṛtasañjīvinā mṛtasañjīvibhyām mṛtasañjīvibhiḥ
Dativemṛtasañjīvine mṛtasañjīvibhyām mṛtasañjīvibhyaḥ
Ablativemṛtasañjīvinaḥ mṛtasañjīvibhyām mṛtasañjīvibhyaḥ
Genitivemṛtasañjīvinaḥ mṛtasañjīvinoḥ mṛtasañjīvinām
Locativemṛtasañjīvini mṛtasañjīvinoḥ mṛtasañjīviṣu

Compound mṛtasañjīvi -

Adverb -mṛtasañjīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria