Declension table of ?mṛtasañjīvin

Deva

MasculineSingularDualPlural
Nominativemṛtasañjīvī mṛtasañjīvinau mṛtasañjīvinaḥ
Vocativemṛtasañjīvin mṛtasañjīvinau mṛtasañjīvinaḥ
Accusativemṛtasañjīvinam mṛtasañjīvinau mṛtasañjīvinaḥ
Instrumentalmṛtasañjīvinā mṛtasañjīvibhyām mṛtasañjīvibhiḥ
Dativemṛtasañjīvine mṛtasañjīvibhyām mṛtasañjīvibhyaḥ
Ablativemṛtasañjīvinaḥ mṛtasañjīvibhyām mṛtasañjīvibhyaḥ
Genitivemṛtasañjīvinaḥ mṛtasañjīvinoḥ mṛtasañjīvinām
Locativemṛtasañjīvini mṛtasañjīvinoḥ mṛtasañjīviṣu

Compound mṛtasañjīvi -

Adverb -mṛtasañjīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria