Declension table of ?mṛtasañjīvana

Deva

NeuterSingularDualPlural
Nominativemṛtasañjīvanam mṛtasañjīvane mṛtasañjīvanāni
Vocativemṛtasañjīvana mṛtasañjīvane mṛtasañjīvanāni
Accusativemṛtasañjīvanam mṛtasañjīvane mṛtasañjīvanāni
Instrumentalmṛtasañjīvanena mṛtasañjīvanābhyām mṛtasañjīvanaiḥ
Dativemṛtasañjīvanāya mṛtasañjīvanābhyām mṛtasañjīvanebhyaḥ
Ablativemṛtasañjīvanāt mṛtasañjīvanābhyām mṛtasañjīvanebhyaḥ
Genitivemṛtasañjīvanasya mṛtasañjīvanayoḥ mṛtasañjīvanānām
Locativemṛtasañjīvane mṛtasañjīvanayoḥ mṛtasañjīvaneṣu

Compound mṛtasañjīvana -

Adverb -mṛtasañjīvanam -mṛtasañjīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria