Declension table of ?mṛtasañjīvana

Deva

MasculineSingularDualPlural
Nominativemṛtasañjīvanaḥ mṛtasañjīvanau mṛtasañjīvanāḥ
Vocativemṛtasañjīvana mṛtasañjīvanau mṛtasañjīvanāḥ
Accusativemṛtasañjīvanam mṛtasañjīvanau mṛtasañjīvanān
Instrumentalmṛtasañjīvanena mṛtasañjīvanābhyām mṛtasañjīvanaiḥ mṛtasañjīvanebhiḥ
Dativemṛtasañjīvanāya mṛtasañjīvanābhyām mṛtasañjīvanebhyaḥ
Ablativemṛtasañjīvanāt mṛtasañjīvanābhyām mṛtasañjīvanebhyaḥ
Genitivemṛtasañjīvanasya mṛtasañjīvanayoḥ mṛtasañjīvanānām
Locativemṛtasañjīvane mṛtasañjīvanayoḥ mṛtasañjīvaneṣu

Compound mṛtasañjīvana -

Adverb -mṛtasañjīvanam -mṛtasañjīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria