Declension table of ?mṛtapūruṣadeha

Deva

MasculineSingularDualPlural
Nominativemṛtapūruṣadehaḥ mṛtapūruṣadehau mṛtapūruṣadehāḥ
Vocativemṛtapūruṣadeha mṛtapūruṣadehau mṛtapūruṣadehāḥ
Accusativemṛtapūruṣadeham mṛtapūruṣadehau mṛtapūruṣadehān
Instrumentalmṛtapūruṣadehena mṛtapūruṣadehābhyām mṛtapūruṣadehaiḥ mṛtapūruṣadehebhiḥ
Dativemṛtapūruṣadehāya mṛtapūruṣadehābhyām mṛtapūruṣadehebhyaḥ
Ablativemṛtapūruṣadehāt mṛtapūruṣadehābhyām mṛtapūruṣadehebhyaḥ
Genitivemṛtapūruṣadehasya mṛtapūruṣadehayoḥ mṛtapūruṣadehānām
Locativemṛtapūruṣadehe mṛtapūruṣadehayoḥ mṛtapūruṣadeheṣu

Compound mṛtapūruṣadeha -

Adverb -mṛtapūruṣadeham -mṛtapūruṣadehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria