Declension table of ?mṛtapuruṣaśarīra

Deva

NeuterSingularDualPlural
Nominativemṛtapuruṣaśarīram mṛtapuruṣaśarīre mṛtapuruṣaśarīrāṇi
Vocativemṛtapuruṣaśarīra mṛtapuruṣaśarīre mṛtapuruṣaśarīrāṇi
Accusativemṛtapuruṣaśarīram mṛtapuruṣaśarīre mṛtapuruṣaśarīrāṇi
Instrumentalmṛtapuruṣaśarīreṇa mṛtapuruṣaśarīrābhyām mṛtapuruṣaśarīraiḥ
Dativemṛtapuruṣaśarīrāya mṛtapuruṣaśarīrābhyām mṛtapuruṣaśarīrebhyaḥ
Ablativemṛtapuruṣaśarīrāt mṛtapuruṣaśarīrābhyām mṛtapuruṣaśarīrebhyaḥ
Genitivemṛtapuruṣaśarīrasya mṛtapuruṣaśarīrayoḥ mṛtapuruṣaśarīrāṇām
Locativemṛtapuruṣaśarīre mṛtapuruṣaśarīrayoḥ mṛtapuruṣaśarīreṣu

Compound mṛtapuruṣaśarīra -

Adverb -mṛtapuruṣaśarīram -mṛtapuruṣaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria