Declension table of ?mṛtanātha

Deva

MasculineSingularDualPlural
Nominativemṛtanāthaḥ mṛtanāthau mṛtanāthāḥ
Vocativemṛtanātha mṛtanāthau mṛtanāthāḥ
Accusativemṛtanātham mṛtanāthau mṛtanāthān
Instrumentalmṛtanāthena mṛtanāthābhyām mṛtanāthaiḥ mṛtanāthebhiḥ
Dativemṛtanāthāya mṛtanāthābhyām mṛtanāthebhyaḥ
Ablativemṛtanāthāt mṛtanāthābhyām mṛtanāthebhyaḥ
Genitivemṛtanāthasya mṛtanāthayoḥ mṛtanāthānām
Locativemṛtanāthe mṛtanāthayoḥ mṛtanātheṣu

Compound mṛtanātha -

Adverb -mṛtanātham -mṛtanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria