Declension table of ?mṛtamātṛka

Deva

MasculineSingularDualPlural
Nominativemṛtamātṛkaḥ mṛtamātṛkau mṛtamātṛkāḥ
Vocativemṛtamātṛka mṛtamātṛkau mṛtamātṛkāḥ
Accusativemṛtamātṛkam mṛtamātṛkau mṛtamātṛkān
Instrumentalmṛtamātṛkeṇa mṛtamātṛkābhyām mṛtamātṛkaiḥ mṛtamātṛkebhiḥ
Dativemṛtamātṛkāya mṛtamātṛkābhyām mṛtamātṛkebhyaḥ
Ablativemṛtamātṛkāt mṛtamātṛkābhyām mṛtamātṛkebhyaḥ
Genitivemṛtamātṛkasya mṛtamātṛkayoḥ mṛtamātṛkāṇām
Locativemṛtamātṛke mṛtamātṛkayoḥ mṛtamātṛkeṣu

Compound mṛtamātṛka -

Adverb -mṛtamātṛkam -mṛtamātṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria