Declension table of ?mṛtakāntaka

Deva

MasculineSingularDualPlural
Nominativemṛtakāntakaḥ mṛtakāntakau mṛtakāntakāḥ
Vocativemṛtakāntaka mṛtakāntakau mṛtakāntakāḥ
Accusativemṛtakāntakam mṛtakāntakau mṛtakāntakān
Instrumentalmṛtakāntakena mṛtakāntakābhyām mṛtakāntakaiḥ mṛtakāntakebhiḥ
Dativemṛtakāntakāya mṛtakāntakābhyām mṛtakāntakebhyaḥ
Ablativemṛtakāntakāt mṛtakāntakābhyām mṛtakāntakebhyaḥ
Genitivemṛtakāntakasya mṛtakāntakayoḥ mṛtakāntakānām
Locativemṛtakāntake mṛtakāntakayoḥ mṛtakāntakeṣu

Compound mṛtakāntaka -

Adverb -mṛtakāntakam -mṛtakāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria