Declension table of ?mṛtaka

Deva

MasculineSingularDualPlural
Nominativemṛtakaḥ mṛtakau mṛtakāḥ
Vocativemṛtaka mṛtakau mṛtakāḥ
Accusativemṛtakam mṛtakau mṛtakān
Instrumentalmṛtakena mṛtakābhyām mṛtakaiḥ mṛtakebhiḥ
Dativemṛtakāya mṛtakābhyām mṛtakebhyaḥ
Ablativemṛtakāt mṛtakābhyām mṛtakebhyaḥ
Genitivemṛtakasya mṛtakayoḥ mṛtakānām
Locativemṛtake mṛtakayoḥ mṛtakeṣu

Compound mṛtaka -

Adverb -mṛtakam -mṛtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria