Declension table of ?mṛtajīvana

Deva

NeuterSingularDualPlural
Nominativemṛtajīvanam mṛtajīvane mṛtajīvanāni
Vocativemṛtajīvana mṛtajīvane mṛtajīvanāni
Accusativemṛtajīvanam mṛtajīvane mṛtajīvanāni
Instrumentalmṛtajīvanena mṛtajīvanābhyām mṛtajīvanaiḥ
Dativemṛtajīvanāya mṛtajīvanābhyām mṛtajīvanebhyaḥ
Ablativemṛtajīvanāt mṛtajīvanābhyām mṛtajīvanebhyaḥ
Genitivemṛtajīvanasya mṛtajīvanayoḥ mṛtajīvanānām
Locativemṛtajīvane mṛtajīvanayoḥ mṛtajīvaneṣu

Compound mṛtajīvana -

Adverb -mṛtajīvanam -mṛtajīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria