Declension table of ?mṛtajīvana

Deva

MasculineSingularDualPlural
Nominativemṛtajīvanaḥ mṛtajīvanau mṛtajīvanāḥ
Vocativemṛtajīvana mṛtajīvanau mṛtajīvanāḥ
Accusativemṛtajīvanam mṛtajīvanau mṛtajīvanān
Instrumentalmṛtajīvanena mṛtajīvanābhyām mṛtajīvanaiḥ mṛtajīvanebhiḥ
Dativemṛtajīvanāya mṛtajīvanābhyām mṛtajīvanebhyaḥ
Ablativemṛtajīvanāt mṛtajīvanābhyām mṛtajīvanebhyaḥ
Genitivemṛtajīvanasya mṛtajīvanayoḥ mṛtajīvanānām
Locativemṛtajīvane mṛtajīvanayoḥ mṛtajīvaneṣu

Compound mṛtajīvana -

Adverb -mṛtajīvanam -mṛtajīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria