Declension table of ?mṛtajāta

Deva

NeuterSingularDualPlural
Nominativemṛtajātam mṛtajāte mṛtajātāni
Vocativemṛtajāta mṛtajāte mṛtajātāni
Accusativemṛtajātam mṛtajāte mṛtajātāni
Instrumentalmṛtajātena mṛtajātābhyām mṛtajātaiḥ
Dativemṛtajātāya mṛtajātābhyām mṛtajātebhyaḥ
Ablativemṛtajātāt mṛtajātābhyām mṛtajātebhyaḥ
Genitivemṛtajātasya mṛtajātayoḥ mṛtajātānām
Locativemṛtajāte mṛtajātayoḥ mṛtajāteṣu

Compound mṛtajāta -

Adverb -mṛtajātam -mṛtajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria