Declension table of ?mṛtagṛha

Deva

NeuterSingularDualPlural
Nominativemṛtagṛham mṛtagṛhe mṛtagṛhāṇi
Vocativemṛtagṛha mṛtagṛhe mṛtagṛhāṇi
Accusativemṛtagṛham mṛtagṛhe mṛtagṛhāṇi
Instrumentalmṛtagṛheṇa mṛtagṛhābhyām mṛtagṛhaiḥ
Dativemṛtagṛhāya mṛtagṛhābhyām mṛtagṛhebhyaḥ
Ablativemṛtagṛhāt mṛtagṛhābhyām mṛtagṛhebhyaḥ
Genitivemṛtagṛhasya mṛtagṛhayoḥ mṛtagṛhāṇām
Locativemṛtagṛhe mṛtagṛhayoḥ mṛtagṛheṣu

Compound mṛtagṛha -

Adverb -mṛtagṛham -mṛtagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria