Declension table of ?mṛtadhārakā

Deva

FeminineSingularDualPlural
Nominativemṛtadhārakā mṛtadhārake mṛtadhārakāḥ
Vocativemṛtadhārake mṛtadhārake mṛtadhārakāḥ
Accusativemṛtadhārakām mṛtadhārake mṛtadhārakāḥ
Instrumentalmṛtadhārakayā mṛtadhārakābhyām mṛtadhārakābhiḥ
Dativemṛtadhārakāyai mṛtadhārakābhyām mṛtadhārakābhyaḥ
Ablativemṛtadhārakāyāḥ mṛtadhārakābhyām mṛtadhārakābhyaḥ
Genitivemṛtadhārakāyāḥ mṛtadhārakayoḥ mṛtadhārakāṇām
Locativemṛtadhārakāyām mṛtadhārakayoḥ mṛtadhārakāsu

Adverb -mṛtadhārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria