Declension table of ?mṛtadhāraka

Deva

NeuterSingularDualPlural
Nominativemṛtadhārakam mṛtadhārake mṛtadhārakāṇi
Vocativemṛtadhāraka mṛtadhārake mṛtadhārakāṇi
Accusativemṛtadhārakam mṛtadhārake mṛtadhārakāṇi
Instrumentalmṛtadhārakeṇa mṛtadhārakābhyām mṛtadhārakaiḥ
Dativemṛtadhārakāya mṛtadhārakābhyām mṛtadhārakebhyaḥ
Ablativemṛtadhārakāt mṛtadhārakābhyām mṛtadhārakebhyaḥ
Genitivemṛtadhārakasya mṛtadhārakayoḥ mṛtadhārakāṇām
Locativemṛtadhārake mṛtadhārakayoḥ mṛtadhārakeṣu

Compound mṛtadhāraka -

Adverb -mṛtadhārakam -mṛtadhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria