Declension table of ?mṛtadhāra

Deva

NeuterSingularDualPlural
Nominativemṛtadhāram mṛtadhāre mṛtadhārāṇi
Vocativemṛtadhāra mṛtadhāre mṛtadhārāṇi
Accusativemṛtadhāram mṛtadhāre mṛtadhārāṇi
Instrumentalmṛtadhāreṇa mṛtadhārābhyām mṛtadhāraiḥ
Dativemṛtadhārāya mṛtadhārābhyām mṛtadhārebhyaḥ
Ablativemṛtadhārāt mṛtadhārābhyām mṛtadhārebhyaḥ
Genitivemṛtadhārasya mṛtadhārayoḥ mṛtadhārāṇām
Locativemṛtadhāre mṛtadhārayoḥ mṛtadhāreṣu

Compound mṛtadhāra -

Adverb -mṛtadhāram -mṛtadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria