Declension table of ?mṛtadhāra

Deva

MasculineSingularDualPlural
Nominativemṛtadhāraḥ mṛtadhārau mṛtadhārāḥ
Vocativemṛtadhāra mṛtadhārau mṛtadhārāḥ
Accusativemṛtadhāram mṛtadhārau mṛtadhārān
Instrumentalmṛtadhāreṇa mṛtadhārābhyām mṛtadhāraiḥ mṛtadhārebhiḥ
Dativemṛtadhārāya mṛtadhārābhyām mṛtadhārebhyaḥ
Ablativemṛtadhārāt mṛtadhārābhyām mṛtadhārebhyaḥ
Genitivemṛtadhārasya mṛtadhārayoḥ mṛtadhārāṇām
Locativemṛtadhāre mṛtadhārayoḥ mṛtadhāreṣu

Compound mṛtadhāra -

Adverb -mṛtadhāram -mṛtadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria