Declension table of ?mṛtabhartṛkā

Deva

FeminineSingularDualPlural
Nominativemṛtabhartṛkā mṛtabhartṛke mṛtabhartṛkāḥ
Vocativemṛtabhartṛke mṛtabhartṛke mṛtabhartṛkāḥ
Accusativemṛtabhartṛkām mṛtabhartṛke mṛtabhartṛkāḥ
Instrumentalmṛtabhartṛkayā mṛtabhartṛkābhyām mṛtabhartṛkābhiḥ
Dativemṛtabhartṛkāyai mṛtabhartṛkābhyām mṛtabhartṛkābhyaḥ
Ablativemṛtabhartṛkāyāḥ mṛtabhartṛkābhyām mṛtabhartṛkābhyaḥ
Genitivemṛtabhartṛkāyāḥ mṛtabhartṛkayoḥ mṛtabhartṛkāṇām
Locativemṛtabhartṛkāyām mṛtabhartṛkayoḥ mṛtabhartṛkāsu

Adverb -mṛtabhartṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria