Declension table of ?mṛtabhāva

Deva

MasculineSingularDualPlural
Nominativemṛtabhāvaḥ mṛtabhāvau mṛtabhāvāḥ
Vocativemṛtabhāva mṛtabhāvau mṛtabhāvāḥ
Accusativemṛtabhāvam mṛtabhāvau mṛtabhāvān
Instrumentalmṛtabhāvena mṛtabhāvābhyām mṛtabhāvaiḥ mṛtabhāvebhiḥ
Dativemṛtabhāvāya mṛtabhāvābhyām mṛtabhāvebhyaḥ
Ablativemṛtabhāvāt mṛtabhāvābhyām mṛtabhāvebhyaḥ
Genitivemṛtabhāvasya mṛtabhāvayoḥ mṛtabhāvānām
Locativemṛtabhāve mṛtabhāvayoḥ mṛtabhāveṣu

Compound mṛtabhāva -

Adverb -mṛtabhāvam -mṛtabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria