Declension table of ?mṛtāśauca

Deva

NeuterSingularDualPlural
Nominativemṛtāśaucam mṛtāśauce mṛtāśaucāni
Vocativemṛtāśauca mṛtāśauce mṛtāśaucāni
Accusativemṛtāśaucam mṛtāśauce mṛtāśaucāni
Instrumentalmṛtāśaucena mṛtāśaucābhyām mṛtāśaucaiḥ
Dativemṛtāśaucāya mṛtāśaucābhyām mṛtāśaucebhyaḥ
Ablativemṛtāśaucāt mṛtāśaucābhyām mṛtāśaucebhyaḥ
Genitivemṛtāśaucasya mṛtāśaucayoḥ mṛtāśaucānām
Locativemṛtāśauce mṛtāśaucayoḥ mṛtāśauceṣu

Compound mṛtāśauca -

Adverb -mṛtāśaucam -mṛtāśaucāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria