Declension table of ?mṛtāśana

Deva

MasculineSingularDualPlural
Nominativemṛtāśanaḥ mṛtāśanau mṛtāśanāḥ
Vocativemṛtāśana mṛtāśanau mṛtāśanāḥ
Accusativemṛtāśanam mṛtāśanau mṛtāśanān
Instrumentalmṛtāśanena mṛtāśanābhyām mṛtāśanaiḥ mṛtāśanebhiḥ
Dativemṛtāśanāya mṛtāśanābhyām mṛtāśanebhyaḥ
Ablativemṛtāśanāt mṛtāśanābhyām mṛtāśanebhyaḥ
Genitivemṛtāśanasya mṛtāśanayoḥ mṛtāśanānām
Locativemṛtāśane mṛtāśanayoḥ mṛtāśaneṣu

Compound mṛtāśana -

Adverb -mṛtāśanam -mṛtāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria