Declension table of ?mṛtāmada

Deva

MasculineSingularDualPlural
Nominativemṛtāmadaḥ mṛtāmadau mṛtāmadāḥ
Vocativemṛtāmada mṛtāmadau mṛtāmadāḥ
Accusativemṛtāmadam mṛtāmadau mṛtāmadān
Instrumentalmṛtāmadena mṛtāmadābhyām mṛtāmadaiḥ mṛtāmadebhiḥ
Dativemṛtāmadāya mṛtāmadābhyām mṛtāmadebhyaḥ
Ablativemṛtāmadāt mṛtāmadābhyām mṛtāmadebhyaḥ
Genitivemṛtāmadasya mṛtāmadayoḥ mṛtāmadānām
Locativemṛtāmade mṛtāmadayoḥ mṛtāmadeṣu

Compound mṛtāmada -

Adverb -mṛtāmadam -mṛtāmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria