Declension table of ?mṛtāṅgāra

Deva

MasculineSingularDualPlural
Nominativemṛtāṅgāraḥ mṛtāṅgārau mṛtāṅgārāḥ
Vocativemṛtāṅgāra mṛtāṅgārau mṛtāṅgārāḥ
Accusativemṛtāṅgāram mṛtāṅgārau mṛtāṅgārān
Instrumentalmṛtāṅgāreṇa mṛtāṅgārābhyām mṛtāṅgāraiḥ mṛtāṅgārebhiḥ
Dativemṛtāṅgārāya mṛtāṅgārābhyām mṛtāṅgārebhyaḥ
Ablativemṛtāṅgārāt mṛtāṅgārābhyām mṛtāṅgārebhyaḥ
Genitivemṛtāṅgārasya mṛtāṅgārayoḥ mṛtāṅgārāṇām
Locativemṛtāṅgāre mṛtāṅgārayoḥ mṛtāṅgāreṣu

Compound mṛtāṅgāra -

Adverb -mṛtāṅgāram -mṛtāṅgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria