Declension table of ?mṛtāṅga

Deva

NeuterSingularDualPlural
Nominativemṛtāṅgam mṛtāṅge mṛtāṅgāni
Vocativemṛtāṅga mṛtāṅge mṛtāṅgāni
Accusativemṛtāṅgam mṛtāṅge mṛtāṅgāni
Instrumentalmṛtāṅgena mṛtāṅgābhyām mṛtāṅgaiḥ
Dativemṛtāṅgāya mṛtāṅgābhyām mṛtāṅgebhyaḥ
Ablativemṛtāṅgāt mṛtāṅgābhyām mṛtāṅgebhyaḥ
Genitivemṛtāṅgasya mṛtāṅgayoḥ mṛtāṅgānām
Locativemṛtāṅge mṛtāṅgayoḥ mṛtāṅgeṣu

Compound mṛtāṅga -

Adverb -mṛtāṅgam -mṛtāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria