Declension table of ?mṛtādhāna

Deva

NeuterSingularDualPlural
Nominativemṛtādhānam mṛtādhāne mṛtādhānāni
Vocativemṛtādhāna mṛtādhāne mṛtādhānāni
Accusativemṛtādhānam mṛtādhāne mṛtādhānāni
Instrumentalmṛtādhānena mṛtādhānābhyām mṛtādhānaiḥ
Dativemṛtādhānāya mṛtādhānābhyām mṛtādhānebhyaḥ
Ablativemṛtādhānāt mṛtādhānābhyām mṛtādhānebhyaḥ
Genitivemṛtādhānasya mṛtādhānayoḥ mṛtādhānānām
Locativemṛtādhāne mṛtādhānayoḥ mṛtādhāneṣu

Compound mṛtādhāna -

Adverb -mṛtādhānam -mṛtādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria