Declension table of ?mṛtaṇḍa

Deva

MasculineSingularDualPlural
Nominativemṛtaṇḍaḥ mṛtaṇḍau mṛtaṇḍāḥ
Vocativemṛtaṇḍa mṛtaṇḍau mṛtaṇḍāḥ
Accusativemṛtaṇḍam mṛtaṇḍau mṛtaṇḍān
Instrumentalmṛtaṇḍena mṛtaṇḍābhyām mṛtaṇḍaiḥ mṛtaṇḍebhiḥ
Dativemṛtaṇḍāya mṛtaṇḍābhyām mṛtaṇḍebhyaḥ
Ablativemṛtaṇḍāt mṛtaṇḍābhyām mṛtaṇḍebhyaḥ
Genitivemṛtaṇḍasya mṛtaṇḍayoḥ mṛtaṇḍānām
Locativemṛtaṇḍe mṛtaṇḍayoḥ mṛtaṇḍeṣu

Compound mṛtaṇḍa -

Adverb -mṛtaṇḍam -mṛtaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria