Declension table of ?mṛlloṣṭa

Deva

NeuterSingularDualPlural
Nominativemṛlloṣṭam mṛlloṣṭe mṛlloṣṭāni
Vocativemṛlloṣṭa mṛlloṣṭe mṛlloṣṭāni
Accusativemṛlloṣṭam mṛlloṣṭe mṛlloṣṭāni
Instrumentalmṛlloṣṭena mṛlloṣṭābhyām mṛlloṣṭaiḥ
Dativemṛlloṣṭāya mṛlloṣṭābhyām mṛlloṣṭebhyaḥ
Ablativemṛlloṣṭāt mṛlloṣṭābhyām mṛlloṣṭebhyaḥ
Genitivemṛlloṣṭasya mṛlloṣṭayoḥ mṛlloṣṭānām
Locativemṛlloṣṭe mṛlloṣṭayoḥ mṛlloṣṭeṣu

Compound mṛlloṣṭa -

Adverb -mṛlloṣṭam -mṛlloṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria