Declension table of ?mṛktavāhas

Deva

MasculineSingularDualPlural
Nominativemṛktavāhāḥ mṛktavāhasau mṛktavāhasaḥ
Vocativemṛktavāhaḥ mṛktavāhasau mṛktavāhasaḥ
Accusativemṛktavāhasam mṛktavāhasau mṛktavāhasaḥ
Instrumentalmṛktavāhasā mṛktavāhobhyām mṛktavāhobhiḥ
Dativemṛktavāhase mṛktavāhobhyām mṛktavāhobhyaḥ
Ablativemṛktavāhasaḥ mṛktavāhobhyām mṛktavāhobhyaḥ
Genitivemṛktavāhasaḥ mṛktavāhasoḥ mṛktavāhasām
Locativemṛktavāhasi mṛktavāhasoḥ mṛktavāhaḥsu

Compound mṛktavāhas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria