Declension table of mṛkaṇḍu

Deva

MasculineSingularDualPlural
Nominativemṛkaṇḍuḥ mṛkaṇḍū mṛkaṇḍavaḥ
Vocativemṛkaṇḍo mṛkaṇḍū mṛkaṇḍavaḥ
Accusativemṛkaṇḍum mṛkaṇḍū mṛkaṇḍūn
Instrumentalmṛkaṇḍunā mṛkaṇḍubhyām mṛkaṇḍubhiḥ
Dativemṛkaṇḍave mṛkaṇḍubhyām mṛkaṇḍubhyaḥ
Ablativemṛkaṇḍoḥ mṛkaṇḍubhyām mṛkaṇḍubhyaḥ
Genitivemṛkaṇḍoḥ mṛkaṇḍvoḥ mṛkaṇḍūnām
Locativemṛkaṇḍau mṛkaṇḍvoḥ mṛkaṇḍuṣu

Compound mṛkaṇḍu -

Adverb -mṛkaṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria