Declension table of ?mṛkṣakanāṭaka

Deva

NeuterSingularDualPlural
Nominativemṛkṣakanāṭakam mṛkṣakanāṭake mṛkṣakanāṭakāni
Vocativemṛkṣakanāṭaka mṛkṣakanāṭake mṛkṣakanāṭakāni
Accusativemṛkṣakanāṭakam mṛkṣakanāṭake mṛkṣakanāṭakāni
Instrumentalmṛkṣakanāṭakena mṛkṣakanāṭakābhyām mṛkṣakanāṭakaiḥ
Dativemṛkṣakanāṭakāya mṛkṣakanāṭakābhyām mṛkṣakanāṭakebhyaḥ
Ablativemṛkṣakanāṭakāt mṛkṣakanāṭakābhyām mṛkṣakanāṭakebhyaḥ
Genitivemṛkṣakanāṭakasya mṛkṣakanāṭakayoḥ mṛkṣakanāṭakānām
Locativemṛkṣakanāṭake mṛkṣakanāṭakayoḥ mṛkṣakanāṭakeṣu

Compound mṛkṣakanāṭaka -

Adverb -mṛkṣakanāṭakam -mṛkṣakanāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria