Declension table of ?mṛkṣa

Deva

MasculineSingularDualPlural
Nominativemṛkṣaḥ mṛkṣau mṛkṣāḥ
Vocativemṛkṣa mṛkṣau mṛkṣāḥ
Accusativemṛkṣam mṛkṣau mṛkṣān
Instrumentalmṛkṣeṇa mṛkṣābhyām mṛkṣaiḥ mṛkṣebhiḥ
Dativemṛkṣāya mṛkṣābhyām mṛkṣebhyaḥ
Ablativemṛkṣāt mṛkṣābhyām mṛkṣebhyaḥ
Genitivemṛkṣasya mṛkṣayoḥ mṛkṣāṇām
Locativemṛkṣe mṛkṣayoḥ mṛkṣeṣu

Compound mṛkṣa -

Adverb -mṛkṣam -mṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria