Declension table of ?mṛjāvihīna

Deva

MasculineSingularDualPlural
Nominativemṛjāvihīnaḥ mṛjāvihīnau mṛjāvihīnāḥ
Vocativemṛjāvihīna mṛjāvihīnau mṛjāvihīnāḥ
Accusativemṛjāvihīnam mṛjāvihīnau mṛjāvihīnān
Instrumentalmṛjāvihīnena mṛjāvihīnābhyām mṛjāvihīnaiḥ mṛjāvihīnebhiḥ
Dativemṛjāvihīnāya mṛjāvihīnābhyām mṛjāvihīnebhyaḥ
Ablativemṛjāvihīnāt mṛjāvihīnābhyām mṛjāvihīnebhyaḥ
Genitivemṛjāvihīnasya mṛjāvihīnayoḥ mṛjāvihīnānām
Locativemṛjāvihīne mṛjāvihīnayoḥ mṛjāvihīneṣu

Compound mṛjāvihīna -

Adverb -mṛjāvihīnam -mṛjāvihīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria