Declension table of ?mṛjāvat

Deva

MasculineSingularDualPlural
Nominativemṛjāvān mṛjāvantau mṛjāvantaḥ
Vocativemṛjāvan mṛjāvantau mṛjāvantaḥ
Accusativemṛjāvantam mṛjāvantau mṛjāvataḥ
Instrumentalmṛjāvatā mṛjāvadbhyām mṛjāvadbhiḥ
Dativemṛjāvate mṛjāvadbhyām mṛjāvadbhyaḥ
Ablativemṛjāvataḥ mṛjāvadbhyām mṛjāvadbhyaḥ
Genitivemṛjāvataḥ mṛjāvatoḥ mṛjāvatām
Locativemṛjāvati mṛjāvatoḥ mṛjāvatsu

Compound mṛjāvat -

Adverb -mṛjāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria