Declension table of ?mṛjāvarṇabalapradā

Deva

FeminineSingularDualPlural
Nominativemṛjāvarṇabalapradā mṛjāvarṇabalaprade mṛjāvarṇabalapradāḥ
Vocativemṛjāvarṇabalaprade mṛjāvarṇabalaprade mṛjāvarṇabalapradāḥ
Accusativemṛjāvarṇabalapradām mṛjāvarṇabalaprade mṛjāvarṇabalapradāḥ
Instrumentalmṛjāvarṇabalapradayā mṛjāvarṇabalapradābhyām mṛjāvarṇabalapradābhiḥ
Dativemṛjāvarṇabalapradāyai mṛjāvarṇabalapradābhyām mṛjāvarṇabalapradābhyaḥ
Ablativemṛjāvarṇabalapradāyāḥ mṛjāvarṇabalapradābhyām mṛjāvarṇabalapradābhyaḥ
Genitivemṛjāvarṇabalapradāyāḥ mṛjāvarṇabalapradayoḥ mṛjāvarṇabalapradānām
Locativemṛjāvarṇabalapradāyām mṛjāvarṇabalapradayoḥ mṛjāvarṇabalapradāsu

Adverb -mṛjāvarṇabalapradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria