Declension table of ?mṛjānvayā

Deva

FeminineSingularDualPlural
Nominativemṛjānvayā mṛjānvaye mṛjānvayāḥ
Vocativemṛjānvaye mṛjānvaye mṛjānvayāḥ
Accusativemṛjānvayām mṛjānvaye mṛjānvayāḥ
Instrumentalmṛjānvayayā mṛjānvayābhyām mṛjānvayābhiḥ
Dativemṛjānvayāyai mṛjānvayābhyām mṛjānvayābhyaḥ
Ablativemṛjānvayāyāḥ mṛjānvayābhyām mṛjānvayābhyaḥ
Genitivemṛjānvayāyāḥ mṛjānvayayoḥ mṛjānvayānām
Locativemṛjānvayāyām mṛjānvayayoḥ mṛjānvayāsu

Adverb -mṛjānvayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria