Declension table of ?mṛjānvaya

Deva

NeuterSingularDualPlural
Nominativemṛjānvayam mṛjānvaye mṛjānvayāni
Vocativemṛjānvaya mṛjānvaye mṛjānvayāni
Accusativemṛjānvayam mṛjānvaye mṛjānvayāni
Instrumentalmṛjānvayena mṛjānvayābhyām mṛjānvayaiḥ
Dativemṛjānvayāya mṛjānvayābhyām mṛjānvayebhyaḥ
Ablativemṛjānvayāt mṛjānvayābhyām mṛjānvayebhyaḥ
Genitivemṛjānvayasya mṛjānvayayoḥ mṛjānvayānām
Locativemṛjānvaye mṛjānvayayoḥ mṛjānvayeṣu

Compound mṛjānvaya -

Adverb -mṛjānvayam -mṛjānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria