Declension table of ?mṛjānvaya

Deva

MasculineSingularDualPlural
Nominativemṛjānvayaḥ mṛjānvayau mṛjānvayāḥ
Vocativemṛjānvaya mṛjānvayau mṛjānvayāḥ
Accusativemṛjānvayam mṛjānvayau mṛjānvayān
Instrumentalmṛjānvayena mṛjānvayābhyām mṛjānvayaiḥ mṛjānvayebhiḥ
Dativemṛjānvayāya mṛjānvayābhyām mṛjānvayebhyaḥ
Ablativemṛjānvayāt mṛjānvayābhyām mṛjānvayebhyaḥ
Genitivemṛjānvayasya mṛjānvayayoḥ mṛjānvayānām
Locativemṛjānvaye mṛjānvayayoḥ mṛjānvayeṣu

Compound mṛjānvaya -

Adverb -mṛjānvayam -mṛjānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria