Declension table of ?mṛjāhīnā

Deva

FeminineSingularDualPlural
Nominativemṛjāhīnā mṛjāhīne mṛjāhīnāḥ
Vocativemṛjāhīne mṛjāhīne mṛjāhīnāḥ
Accusativemṛjāhīnām mṛjāhīne mṛjāhīnāḥ
Instrumentalmṛjāhīnayā mṛjāhīnābhyām mṛjāhīnābhiḥ
Dativemṛjāhīnāyai mṛjāhīnābhyām mṛjāhīnābhyaḥ
Ablativemṛjāhīnāyāḥ mṛjāhīnābhyām mṛjāhīnābhyaḥ
Genitivemṛjāhīnāyāḥ mṛjāhīnayoḥ mṛjāhīnānām
Locativemṛjāhīnāyām mṛjāhīnayoḥ mṛjāhīnāsu

Adverb -mṛjāhīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria