Declension table of ?mṛjāhīna

Deva

MasculineSingularDualPlural
Nominativemṛjāhīnaḥ mṛjāhīnau mṛjāhīnāḥ
Vocativemṛjāhīna mṛjāhīnau mṛjāhīnāḥ
Accusativemṛjāhīnam mṛjāhīnau mṛjāhīnān
Instrumentalmṛjāhīnena mṛjāhīnābhyām mṛjāhīnaiḥ mṛjāhīnebhiḥ
Dativemṛjāhīnāya mṛjāhīnābhyām mṛjāhīnebhyaḥ
Ablativemṛjāhīnāt mṛjāhīnābhyām mṛjāhīnebhyaḥ
Genitivemṛjāhīnasya mṛjāhīnayoḥ mṛjāhīnānām
Locativemṛjāhīne mṛjāhīnayoḥ mṛjāhīneṣu

Compound mṛjāhīna -

Adverb -mṛjāhīnam -mṛjāhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria